Declension table of ?vibhāskara

Deva

NeuterSingularDualPlural
Nominativevibhāskaram vibhāskare vibhāskarāṇi
Vocativevibhāskara vibhāskare vibhāskarāṇi
Accusativevibhāskaram vibhāskare vibhāskarāṇi
Instrumentalvibhāskareṇa vibhāskarābhyām vibhāskaraiḥ
Dativevibhāskarāya vibhāskarābhyām vibhāskarebhyaḥ
Ablativevibhāskarāt vibhāskarābhyām vibhāskarebhyaḥ
Genitivevibhāskarasya vibhāskarayoḥ vibhāskarāṇām
Locativevibhāskare vibhāskarayoḥ vibhāskareṣu

Compound vibhāskara -

Adverb -vibhāskaram -vibhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria