Declension table of ?vibhāsitā

Deva

FeminineSingularDualPlural
Nominativevibhāsitā vibhāsite vibhāsitāḥ
Vocativevibhāsite vibhāsite vibhāsitāḥ
Accusativevibhāsitām vibhāsite vibhāsitāḥ
Instrumentalvibhāsitayā vibhāsitābhyām vibhāsitābhiḥ
Dativevibhāsitāyai vibhāsitābhyām vibhāsitābhyaḥ
Ablativevibhāsitāyāḥ vibhāsitābhyām vibhāsitābhyaḥ
Genitivevibhāsitāyāḥ vibhāsitayoḥ vibhāsitānām
Locativevibhāsitāyām vibhāsitayoḥ vibhāsitāsu

Adverb -vibhāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria