Declension table of ?vibhāsita

Deva

NeuterSingularDualPlural
Nominativevibhāsitam vibhāsite vibhāsitāni
Vocativevibhāsita vibhāsite vibhāsitāni
Accusativevibhāsitam vibhāsite vibhāsitāni
Instrumentalvibhāsitena vibhāsitābhyām vibhāsitaiḥ
Dativevibhāsitāya vibhāsitābhyām vibhāsitebhyaḥ
Ablativevibhāsitāt vibhāsitābhyām vibhāsitebhyaḥ
Genitivevibhāsitasya vibhāsitayoḥ vibhāsitānām
Locativevibhāsite vibhāsitayoḥ vibhāsiteṣu

Compound vibhāsita -

Adverb -vibhāsitam -vibhāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria