Declension table of ?vibhāsita

Deva

MasculineSingularDualPlural
Nominativevibhāsitaḥ vibhāsitau vibhāsitāḥ
Vocativevibhāsita vibhāsitau vibhāsitāḥ
Accusativevibhāsitam vibhāsitau vibhāsitān
Instrumentalvibhāsitena vibhāsitābhyām vibhāsitaiḥ vibhāsitebhiḥ
Dativevibhāsitāya vibhāsitābhyām vibhāsitebhyaḥ
Ablativevibhāsitāt vibhāsitābhyām vibhāsitebhyaḥ
Genitivevibhāsitasya vibhāsitayoḥ vibhāsitānām
Locativevibhāsite vibhāsitayoḥ vibhāsiteṣu

Compound vibhāsita -

Adverb -vibhāsitam -vibhāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria