Declension table of ?vibhāsa

Deva

MasculineSingularDualPlural
Nominativevibhāsaḥ vibhāsau vibhāsāḥ
Vocativevibhāsa vibhāsau vibhāsāḥ
Accusativevibhāsam vibhāsau vibhāsān
Instrumentalvibhāsena vibhāsābhyām vibhāsaiḥ vibhāsebhiḥ
Dativevibhāsāya vibhāsābhyām vibhāsebhyaḥ
Ablativevibhāsāt vibhāsābhyām vibhāsebhyaḥ
Genitivevibhāsasya vibhāsayoḥ vibhāsānām
Locativevibhāse vibhāsayoḥ vibhāseṣu

Compound vibhāsa -

Adverb -vibhāsam -vibhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria