Declension table of ?vibhānu

Deva

NeuterSingularDualPlural
Nominativevibhānu vibhānunī vibhānūni
Vocativevibhānu vibhānunī vibhānūni
Accusativevibhānu vibhānunī vibhānūni
Instrumentalvibhānunā vibhānubhyām vibhānubhiḥ
Dativevibhānune vibhānubhyām vibhānubhyaḥ
Ablativevibhānunaḥ vibhānubhyām vibhānubhyaḥ
Genitivevibhānunaḥ vibhānunoḥ vibhānūnām
Locativevibhānuni vibhānunoḥ vibhānuṣu

Compound vibhānu -

Adverb -vibhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria