Declension table of ?vibhānu

Deva

MasculineSingularDualPlural
Nominativevibhānuḥ vibhānū vibhānavaḥ
Vocativevibhāno vibhānū vibhānavaḥ
Accusativevibhānum vibhānū vibhānūn
Instrumentalvibhānunā vibhānubhyām vibhānubhiḥ
Dativevibhānave vibhānubhyām vibhānubhyaḥ
Ablativevibhānoḥ vibhānubhyām vibhānubhyaḥ
Genitivevibhānoḥ vibhānvoḥ vibhānūnām
Locativevibhānau vibhānvoḥ vibhānuṣu

Compound vibhānu -

Adverb -vibhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria