Declension table of ?vibhākara

Deva

MasculineSingularDualPlural
Nominativevibhākaraḥ vibhākarau vibhākarāḥ
Vocativevibhākara vibhākarau vibhākarāḥ
Accusativevibhākaram vibhākarau vibhākarān
Instrumentalvibhākareṇa vibhākarābhyām vibhākaraiḥ vibhākarebhiḥ
Dativevibhākarāya vibhākarābhyām vibhākarebhyaḥ
Ablativevibhākarāt vibhākarābhyām vibhākarebhyaḥ
Genitivevibhākarasya vibhākarayoḥ vibhākarāṇām
Locativevibhākare vibhākarayoḥ vibhākareṣu

Compound vibhākara -

Adverb -vibhākaram -vibhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria