Declension table of ?vibhājyā

Deva

FeminineSingularDualPlural
Nominativevibhājyā vibhājye vibhājyāḥ
Vocativevibhājye vibhājye vibhājyāḥ
Accusativevibhājyām vibhājye vibhājyāḥ
Instrumentalvibhājyayā vibhājyābhyām vibhājyābhiḥ
Dativevibhājyāyai vibhājyābhyām vibhājyābhyaḥ
Ablativevibhājyāyāḥ vibhājyābhyām vibhājyābhyaḥ
Genitivevibhājyāyāḥ vibhājyayoḥ vibhājyānām
Locativevibhājyāyām vibhājyayoḥ vibhājyāsu

Adverb -vibhājyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria