Declension table of ?vibhājya

Deva

MasculineSingularDualPlural
Nominativevibhājyaḥ vibhājyau vibhājyāḥ
Vocativevibhājya vibhājyau vibhājyāḥ
Accusativevibhājyam vibhājyau vibhājyān
Instrumentalvibhājyena vibhājyābhyām vibhājyaiḥ vibhājyebhiḥ
Dativevibhājyāya vibhājyābhyām vibhājyebhyaḥ
Ablativevibhājyāt vibhājyābhyām vibhājyebhyaḥ
Genitivevibhājyasya vibhājyayoḥ vibhājyānām
Locativevibhājye vibhājyayoḥ vibhājyeṣu

Compound vibhājya -

Adverb -vibhājyam -vibhājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria