Declension table of ?vibhājayitṛ

Deva

NeuterSingularDualPlural
Nominativevibhājayitṛ vibhājayitṛṇī vibhājayitṝṇi
Vocativevibhājayitṛ vibhājayitṛṇī vibhājayitṝṇi
Accusativevibhājayitṛ vibhājayitṛṇī vibhājayitṝṇi
Instrumentalvibhājayitṛṇā vibhājayitṛbhyām vibhājayitṛbhiḥ
Dativevibhājayitṛṇe vibhājayitṛbhyām vibhājayitṛbhyaḥ
Ablativevibhājayitṛṇaḥ vibhājayitṛbhyām vibhājayitṛbhyaḥ
Genitivevibhājayitṛṇaḥ vibhājayitṛṇoḥ vibhājayitṝṇām
Locativevibhājayitṛṇi vibhājayitṛṇoḥ vibhājayitṛṣu

Compound vibhājayitṛ -

Adverb -vibhājayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria