Declension table of ?vibhājayitṛ

Deva

MasculineSingularDualPlural
Nominativevibhājayitā vibhājayitārau vibhājayitāraḥ
Vocativevibhājayitaḥ vibhājayitārau vibhājayitāraḥ
Accusativevibhājayitāram vibhājayitārau vibhājayitṝn
Instrumentalvibhājayitrā vibhājayitṛbhyām vibhājayitṛbhiḥ
Dativevibhājayitre vibhājayitṛbhyām vibhājayitṛbhyaḥ
Ablativevibhājayituḥ vibhājayitṛbhyām vibhājayitṛbhyaḥ
Genitivevibhājayituḥ vibhājayitroḥ vibhājayitṝṇām
Locativevibhājayitari vibhājayitroḥ vibhājayitṛṣu

Compound vibhājayitṛ -

Adverb -vibhājayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria