Declension table of ?vibhājana

Deva

NeuterSingularDualPlural
Nominativevibhājanam vibhājane vibhājanāni
Vocativevibhājana vibhājane vibhājanāni
Accusativevibhājanam vibhājane vibhājanāni
Instrumentalvibhājanena vibhājanābhyām vibhājanaiḥ
Dativevibhājanāya vibhājanābhyām vibhājanebhyaḥ
Ablativevibhājanāt vibhājanābhyām vibhājanebhyaḥ
Genitivevibhājanasya vibhājanayoḥ vibhājanānām
Locativevibhājane vibhājanayoḥ vibhājaneṣu

Compound vibhājana -

Adverb -vibhājanam -vibhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria