Declension table of ?vibhājakā

Deva

FeminineSingularDualPlural
Nominativevibhājakā vibhājake vibhājakāḥ
Vocativevibhājake vibhājake vibhājakāḥ
Accusativevibhājakām vibhājake vibhājakāḥ
Instrumentalvibhājakayā vibhājakābhyām vibhājakābhiḥ
Dativevibhājakāyai vibhājakābhyām vibhājakābhyaḥ
Ablativevibhājakāyāḥ vibhājakābhyām vibhājakābhyaḥ
Genitivevibhājakāyāḥ vibhājakayoḥ vibhājakānām
Locativevibhājakāyām vibhājakayoḥ vibhājakāsu

Adverb -vibhājakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria