Declension table of ?vibhājaka

Deva

NeuterSingularDualPlural
Nominativevibhājakam vibhājake vibhājakāni
Vocativevibhājaka vibhājake vibhājakāni
Accusativevibhājakam vibhājake vibhājakāni
Instrumentalvibhājakena vibhājakābhyām vibhājakaiḥ
Dativevibhājakāya vibhājakābhyām vibhājakebhyaḥ
Ablativevibhājakāt vibhājakābhyām vibhājakebhyaḥ
Genitivevibhājakasya vibhājakayoḥ vibhājakānām
Locativevibhājake vibhājakayoḥ vibhājakeṣu

Compound vibhājaka -

Adverb -vibhājakam -vibhājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria