Declension table of ?vibhāj

Deva

NeuterSingularDualPlural
Nominativevibhāk vibhājī vibhāñji
Vocativevibhāk vibhājī vibhāñji
Accusativevibhāk vibhājī vibhāñji
Instrumentalvibhājā vibhāgbhyām vibhāgbhiḥ
Dativevibhāje vibhāgbhyām vibhāgbhyaḥ
Ablativevibhājaḥ vibhāgbhyām vibhāgbhyaḥ
Genitivevibhājaḥ vibhājoḥ vibhājām
Locativevibhāji vibhājoḥ vibhākṣu

Compound vibhāk -

Adverb -vibhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria