Declension table of ?vibhāj

Deva

MasculineSingularDualPlural
Nominativevibhāk vibhājau vibhājaḥ
Vocativevibhāk vibhājau vibhājaḥ
Accusativevibhājam vibhājau vibhājaḥ
Instrumentalvibhājā vibhāgbhyām vibhāgbhiḥ
Dativevibhāje vibhāgbhyām vibhāgbhyaḥ
Ablativevibhājaḥ vibhāgbhyām vibhāgbhyaḥ
Genitivevibhājaḥ vibhājoḥ vibhājām
Locativevibhāji vibhājoḥ vibhākṣu

Compound vibhāk -

Adverb -vibhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria