Declension table of ?vibhāgyā

Deva

FeminineSingularDualPlural
Nominativevibhāgyā vibhāgye vibhāgyāḥ
Vocativevibhāgye vibhāgye vibhāgyāḥ
Accusativevibhāgyām vibhāgye vibhāgyāḥ
Instrumentalvibhāgyayā vibhāgyābhyām vibhāgyābhiḥ
Dativevibhāgyāyai vibhāgyābhyām vibhāgyābhyaḥ
Ablativevibhāgyāyāḥ vibhāgyābhyām vibhāgyābhyaḥ
Genitivevibhāgyāyāḥ vibhāgyayoḥ vibhāgyānām
Locativevibhāgyāyām vibhāgyayoḥ vibhāgyāsu

Adverb -vibhāgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria