Declension table of ?vibhāgya

Deva

NeuterSingularDualPlural
Nominativevibhāgyam vibhāgye vibhāgyāni
Vocativevibhāgya vibhāgye vibhāgyāni
Accusativevibhāgyam vibhāgye vibhāgyāni
Instrumentalvibhāgyena vibhāgyābhyām vibhāgyaiḥ
Dativevibhāgyāya vibhāgyābhyām vibhāgyebhyaḥ
Ablativevibhāgyāt vibhāgyābhyām vibhāgyebhyaḥ
Genitivevibhāgyasya vibhāgyayoḥ vibhāgyānām
Locativevibhāgye vibhāgyayoḥ vibhāgyeṣu

Compound vibhāgya -

Adverb -vibhāgyam -vibhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria