Declension table of ?vibhāgavattā

Deva

FeminineSingularDualPlural
Nominativevibhāgavattā vibhāgavatte vibhāgavattāḥ
Vocativevibhāgavatte vibhāgavatte vibhāgavattāḥ
Accusativevibhāgavattām vibhāgavatte vibhāgavattāḥ
Instrumentalvibhāgavattayā vibhāgavattābhyām vibhāgavattābhiḥ
Dativevibhāgavattāyai vibhāgavattābhyām vibhāgavattābhyaḥ
Ablativevibhāgavattāyāḥ vibhāgavattābhyām vibhāgavattābhyaḥ
Genitivevibhāgavattāyāḥ vibhāgavattayoḥ vibhāgavattānām
Locativevibhāgavattāyām vibhāgavattayoḥ vibhāgavattāsu

Adverb -vibhāgavattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria