Declension table of ?vibhāgavatā

Deva

FeminineSingularDualPlural
Nominativevibhāgavatā vibhāgavate vibhāgavatāḥ
Vocativevibhāgavate vibhāgavate vibhāgavatāḥ
Accusativevibhāgavatām vibhāgavate vibhāgavatāḥ
Instrumentalvibhāgavatayā vibhāgavatābhyām vibhāgavatābhiḥ
Dativevibhāgavatāyai vibhāgavatābhyām vibhāgavatābhyaḥ
Ablativevibhāgavatāyāḥ vibhāgavatābhyām vibhāgavatābhyaḥ
Genitivevibhāgavatāyāḥ vibhāgavatayoḥ vibhāgavatānām
Locativevibhāgavatāyām vibhāgavatayoḥ vibhāgavatāsu

Adverb -vibhāgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria