Declension table of ?vibhāgavat

Deva

MasculineSingularDualPlural
Nominativevibhāgavān vibhāgavantau vibhāgavantaḥ
Vocativevibhāgavan vibhāgavantau vibhāgavantaḥ
Accusativevibhāgavantam vibhāgavantau vibhāgavataḥ
Instrumentalvibhāgavatā vibhāgavadbhyām vibhāgavadbhiḥ
Dativevibhāgavate vibhāgavadbhyām vibhāgavadbhyaḥ
Ablativevibhāgavataḥ vibhāgavadbhyām vibhāgavadbhyaḥ
Genitivevibhāgavataḥ vibhāgavatoḥ vibhāgavatām
Locativevibhāgavati vibhāgavatoḥ vibhāgavatsu

Compound vibhāgavat -

Adverb -vibhāgavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria