Declension table of ?vibhāgapattrikā

Deva

FeminineSingularDualPlural
Nominativevibhāgapattrikā vibhāgapattrike vibhāgapattrikāḥ
Vocativevibhāgapattrike vibhāgapattrike vibhāgapattrikāḥ
Accusativevibhāgapattrikām vibhāgapattrike vibhāgapattrikāḥ
Instrumentalvibhāgapattrikayā vibhāgapattrikābhyām vibhāgapattrikābhiḥ
Dativevibhāgapattrikāyai vibhāgapattrikābhyām vibhāgapattrikābhyaḥ
Ablativevibhāgapattrikāyāḥ vibhāgapattrikābhyām vibhāgapattrikābhyaḥ
Genitivevibhāgapattrikāyāḥ vibhāgapattrikayoḥ vibhāgapattrikāṇām
Locativevibhāgapattrikāyām vibhāgapattrikayoḥ vibhāgapattrikāsu

Adverb -vibhāgapattrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria