Declension table of ?vibhāgakalpanā

Deva

FeminineSingularDualPlural
Nominativevibhāgakalpanā vibhāgakalpane vibhāgakalpanāḥ
Vocativevibhāgakalpane vibhāgakalpane vibhāgakalpanāḥ
Accusativevibhāgakalpanām vibhāgakalpane vibhāgakalpanāḥ
Instrumentalvibhāgakalpanayā vibhāgakalpanābhyām vibhāgakalpanābhiḥ
Dativevibhāgakalpanāyai vibhāgakalpanābhyām vibhāgakalpanābhyaḥ
Ablativevibhāgakalpanāyāḥ vibhāgakalpanābhyām vibhāgakalpanābhyaḥ
Genitivevibhāgakalpanāyāḥ vibhāgakalpanayoḥ vibhāgakalpanānām
Locativevibhāgakalpanāyām vibhāgakalpanayoḥ vibhāgakalpanāsu

Adverb -vibhāgakalpanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria