Declension table of ?vibhāgajñā

Deva

FeminineSingularDualPlural
Nominativevibhāgajñā vibhāgajñe vibhāgajñāḥ
Vocativevibhāgajñe vibhāgajñe vibhāgajñāḥ
Accusativevibhāgajñām vibhāgajñe vibhāgajñāḥ
Instrumentalvibhāgajñayā vibhāgajñābhyām vibhāgajñābhiḥ
Dativevibhāgajñāyai vibhāgajñābhyām vibhāgajñābhyaḥ
Ablativevibhāgajñāyāḥ vibhāgajñābhyām vibhāgajñābhyaḥ
Genitivevibhāgajñāyāḥ vibhāgajñayoḥ vibhāgajñānām
Locativevibhāgajñāyām vibhāgajñayoḥ vibhāgajñāsu

Adverb -vibhāgajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria