Declension table of ?vibhāgadharma

Deva

MasculineSingularDualPlural
Nominativevibhāgadharmaḥ vibhāgadharmau vibhāgadharmāḥ
Vocativevibhāgadharma vibhāgadharmau vibhāgadharmāḥ
Accusativevibhāgadharmam vibhāgadharmau vibhāgadharmān
Instrumentalvibhāgadharmeṇa vibhāgadharmābhyām vibhāgadharmaiḥ vibhāgadharmebhiḥ
Dativevibhāgadharmāya vibhāgadharmābhyām vibhāgadharmebhyaḥ
Ablativevibhāgadharmāt vibhāgadharmābhyām vibhāgadharmebhyaḥ
Genitivevibhāgadharmasya vibhāgadharmayoḥ vibhāgadharmāṇām
Locativevibhāgadharme vibhāgadharmayoḥ vibhāgadharmeṣu

Compound vibhāgadharma -

Adverb -vibhāgadharmam -vibhāgadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria