Declension table of ?vibhāṣitā

Deva

FeminineSingularDualPlural
Nominativevibhāṣitā vibhāṣite vibhāṣitāḥ
Vocativevibhāṣite vibhāṣite vibhāṣitāḥ
Accusativevibhāṣitām vibhāṣite vibhāṣitāḥ
Instrumentalvibhāṣitayā vibhāṣitābhyām vibhāṣitābhiḥ
Dativevibhāṣitāyai vibhāṣitābhyām vibhāṣitābhyaḥ
Ablativevibhāṣitāyāḥ vibhāṣitābhyām vibhāṣitābhyaḥ
Genitivevibhāṣitāyāḥ vibhāṣitayoḥ vibhāṣitānām
Locativevibhāṣitāyām vibhāṣitayoḥ vibhāṣitāsu

Adverb -vibhāṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria