Declension table of ?vibhāṣāvṛtti

Deva

FeminineSingularDualPlural
Nominativevibhāṣāvṛttiḥ vibhāṣāvṛttī vibhāṣāvṛttayaḥ
Vocativevibhāṣāvṛtte vibhāṣāvṛttī vibhāṣāvṛttayaḥ
Accusativevibhāṣāvṛttim vibhāṣāvṛttī vibhāṣāvṛttīḥ
Instrumentalvibhāṣāvṛttyā vibhāṣāvṛttibhyām vibhāṣāvṛttibhiḥ
Dativevibhāṣāvṛttyai vibhāṣāvṛttaye vibhāṣāvṛttibhyām vibhāṣāvṛttibhyaḥ
Ablativevibhāṣāvṛttyāḥ vibhāṣāvṛtteḥ vibhāṣāvṛttibhyām vibhāṣāvṛttibhyaḥ
Genitivevibhāṣāvṛttyāḥ vibhāṣāvṛtteḥ vibhāṣāvṛttyoḥ vibhāṣāvṛttīnām
Locativevibhāṣāvṛttyām vibhāṣāvṛttau vibhāṣāvṛttyoḥ vibhāṣāvṛttiṣu

Compound vibhāṣāvṛtti -

Adverb -vibhāṣāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria