Declension table of ?vibhāṇḍa

Deva

MasculineSingularDualPlural
Nominativevibhāṇḍaḥ vibhāṇḍau vibhāṇḍāḥ
Vocativevibhāṇḍa vibhāṇḍau vibhāṇḍāḥ
Accusativevibhāṇḍam vibhāṇḍau vibhāṇḍān
Instrumentalvibhāṇḍena vibhāṇḍābhyām vibhāṇḍaiḥ vibhāṇḍebhiḥ
Dativevibhāṇḍāya vibhāṇḍābhyām vibhāṇḍebhyaḥ
Ablativevibhāṇḍāt vibhāṇḍābhyām vibhāṇḍebhyaḥ
Genitivevibhāṇḍasya vibhāṇḍayoḥ vibhāṇḍānām
Locativevibhāṇḍe vibhāṇḍayoḥ vibhāṇḍeṣu

Compound vibhāṇḍa -

Adverb -vibhāṇḍam -vibhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria