Declension table of ?vibhṛtvanā

Deva

FeminineSingularDualPlural
Nominativevibhṛtvanā vibhṛtvane vibhṛtvanāḥ
Vocativevibhṛtvane vibhṛtvane vibhṛtvanāḥ
Accusativevibhṛtvanām vibhṛtvane vibhṛtvanāḥ
Instrumentalvibhṛtvanayā vibhṛtvanābhyām vibhṛtvanābhiḥ
Dativevibhṛtvanāyai vibhṛtvanābhyām vibhṛtvanābhyaḥ
Ablativevibhṛtvanāyāḥ vibhṛtvanābhyām vibhṛtvanābhyaḥ
Genitivevibhṛtvanāyāḥ vibhṛtvanayoḥ vibhṛtvanānām
Locativevibhṛtvanāyām vibhṛtvanayoḥ vibhṛtvanāsu

Adverb -vibhṛtvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria