Declension table of ?vibhṛtvan

Deva

NeuterSingularDualPlural
Nominativevibhṛtva vibhṛtvnī vibhṛtvanī vibhṛtvāni
Vocativevibhṛtvan vibhṛtva vibhṛtvnī vibhṛtvanī vibhṛtvāni
Accusativevibhṛtva vibhṛtvnī vibhṛtvanī vibhṛtvāni
Instrumentalvibhṛtvanā vibhṛtvabhyām vibhṛtvabhiḥ
Dativevibhṛtvane vibhṛtvabhyām vibhṛtvabhyaḥ
Ablativevibhṛtvanaḥ vibhṛtvabhyām vibhṛtvabhyaḥ
Genitivevibhṛtvanaḥ vibhṛtvanoḥ vibhṛtvanām
Locativevibhṛtvani vibhṛtvanoḥ vibhṛtvasu

Compound vibhṛtva -

Adverb -vibhṛtva -vibhṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria