Declension table of ?vibhṛta

Deva

NeuterSingularDualPlural
Nominativevibhṛtam vibhṛte vibhṛtāni
Vocativevibhṛta vibhṛte vibhṛtāni
Accusativevibhṛtam vibhṛte vibhṛtāni
Instrumentalvibhṛtena vibhṛtābhyām vibhṛtaiḥ
Dativevibhṛtāya vibhṛtābhyām vibhṛtebhyaḥ
Ablativevibhṛtāt vibhṛtābhyām vibhṛtebhyaḥ
Genitivevibhṛtasya vibhṛtayoḥ vibhṛtānām
Locativevibhṛte vibhṛtayoḥ vibhṛteṣu

Compound vibhṛta -

Adverb -vibhṛtam -vibhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria