Declension table of ?vibhṛta

Deva

MasculineSingularDualPlural
Nominativevibhṛtaḥ vibhṛtau vibhṛtāḥ
Vocativevibhṛta vibhṛtau vibhṛtāḥ
Accusativevibhṛtam vibhṛtau vibhṛtān
Instrumentalvibhṛtena vibhṛtābhyām vibhṛtaiḥ vibhṛtebhiḥ
Dativevibhṛtāya vibhṛtābhyām vibhṛtebhyaḥ
Ablativevibhṛtāt vibhṛtābhyām vibhṛtebhyaḥ
Genitivevibhṛtasya vibhṛtayoḥ vibhṛtānām
Locativevibhṛte vibhṛtayoḥ vibhṛteṣu

Compound vibhṛta -

Adverb -vibhṛtam -vibhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria