Declension table of ?vibandhana

Deva

NeuterSingularDualPlural
Nominativevibandhanam vibandhane vibandhanāni
Vocativevibandhana vibandhane vibandhanāni
Accusativevibandhanam vibandhane vibandhanāni
Instrumentalvibandhanena vibandhanābhyām vibandhanaiḥ
Dativevibandhanāya vibandhanābhyām vibandhanebhyaḥ
Ablativevibandhanāt vibandhanābhyām vibandhanebhyaḥ
Genitivevibandhanasya vibandhanayoḥ vibandhanānām
Locativevibandhane vibandhanayoḥ vibandhaneṣu

Compound vibandhana -

Adverb -vibandhanam -vibandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria