Declension table of ?vibāhu

Deva

NeuterSingularDualPlural
Nominativevibāhu vibāhunī vibāhūni
Vocativevibāhu vibāhunī vibāhūni
Accusativevibāhu vibāhunī vibāhūni
Instrumentalvibāhunā vibāhubhyām vibāhubhiḥ
Dativevibāhune vibāhubhyām vibāhubhyaḥ
Ablativevibāhunaḥ vibāhubhyām vibāhubhyaḥ
Genitivevibāhunaḥ vibāhunoḥ vibāhūnām
Locativevibāhuni vibāhunoḥ vibāhuṣu

Compound vibāhu -

Adverb -vibāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria