Declension table of ?vibādhavat

Deva

MasculineSingularDualPlural
Nominativevibādhavān vibādhavantau vibādhavantaḥ
Vocativevibādhavan vibādhavantau vibādhavantaḥ
Accusativevibādhavantam vibādhavantau vibādhavataḥ
Instrumentalvibādhavatā vibādhavadbhyām vibādhavadbhiḥ
Dativevibādhavate vibādhavadbhyām vibādhavadbhyaḥ
Ablativevibādhavataḥ vibādhavadbhyām vibādhavadbhyaḥ
Genitivevibādhavataḥ vibādhavatoḥ vibādhavatām
Locativevibādhavati vibādhavatoḥ vibādhavatsu

Compound vibādhavat -

Adverb -vibādhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria