Declension table of ?vibāṇadhi

Deva

NeuterSingularDualPlural
Nominativevibāṇadhi vibāṇadhinī vibāṇadhīni
Vocativevibāṇadhi vibāṇadhinī vibāṇadhīni
Accusativevibāṇadhi vibāṇadhinī vibāṇadhīni
Instrumentalvibāṇadhinā vibāṇadhibhyām vibāṇadhibhiḥ
Dativevibāṇadhine vibāṇadhibhyām vibāṇadhibhyaḥ
Ablativevibāṇadhinaḥ vibāṇadhibhyām vibāṇadhibhyaḥ
Genitivevibāṇadhinaḥ vibāṇadhinoḥ vibāṇadhīnām
Locativevibāṇadhini vibāṇadhinoḥ vibāṇadhiṣu

Compound vibāṇadhi -

Adverb -vibāṇadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria