Declension table of ?vibāṇadhi

Deva

MasculineSingularDualPlural
Nominativevibāṇadhiḥ vibāṇadhī vibāṇadhayaḥ
Vocativevibāṇadhe vibāṇadhī vibāṇadhayaḥ
Accusativevibāṇadhim vibāṇadhī vibāṇadhīn
Instrumentalvibāṇadhinā vibāṇadhibhyām vibāṇadhibhiḥ
Dativevibāṇadhaye vibāṇadhibhyām vibāṇadhibhyaḥ
Ablativevibāṇadheḥ vibāṇadhibhyām vibāṇadhibhyaḥ
Genitivevibāṇadheḥ vibāṇadhyoḥ vibāṇadhīnām
Locativevibāṇadhau vibāṇadhyoḥ vibāṇadhiṣu

Compound vibāṇadhi -

Adverb -vibāṇadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria