Declension table of ?viṭkṛmi

Deva

MasculineSingularDualPlural
Nominativeviṭkṛmiḥ viṭkṛmī viṭkṛmayaḥ
Vocativeviṭkṛme viṭkṛmī viṭkṛmayaḥ
Accusativeviṭkṛmim viṭkṛmī viṭkṛmīn
Instrumentalviṭkṛmiṇā viṭkṛmibhyām viṭkṛmibhiḥ
Dativeviṭkṛmaye viṭkṛmibhyām viṭkṛmibhyaḥ
Ablativeviṭkṛmeḥ viṭkṛmibhyām viṭkṛmibhyaḥ
Genitiveviṭkṛmeḥ viṭkṛmyoḥ viṭkṛmīṇām
Locativeviṭkṛmau viṭkṛmyoḥ viṭkṛmiṣu

Compound viṭkṛmi -

Adverb -viṭkṛmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria