Declension table of ?viṭikaṇṭhīrava

Deva

MasculineSingularDualPlural
Nominativeviṭikaṇṭhīravaḥ viṭikaṇṭhīravau viṭikaṇṭhīravāḥ
Vocativeviṭikaṇṭhīrava viṭikaṇṭhīravau viṭikaṇṭhīravāḥ
Accusativeviṭikaṇṭhīravam viṭikaṇṭhīravau viṭikaṇṭhīravān
Instrumentalviṭikaṇṭhīraveṇa viṭikaṇṭhīravābhyām viṭikaṇṭhīravaiḥ viṭikaṇṭhīravebhiḥ
Dativeviṭikaṇṭhīravāya viṭikaṇṭhīravābhyām viṭikaṇṭhīravebhyaḥ
Ablativeviṭikaṇṭhīravāt viṭikaṇṭhīravābhyām viṭikaṇṭhīravebhyaḥ
Genitiveviṭikaṇṭhīravasya viṭikaṇṭhīravayoḥ viṭikaṇṭhīravāṇām
Locativeviṭikaṇṭhīrave viṭikaṇṭhīravayoḥ viṭikaṇṭhīraveṣu

Compound viṭikaṇṭhīrava -

Adverb -viṭikaṇṭhīravam -viṭikaṇṭhīravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria