Declension table of ?viṭi

Deva

FeminineSingularDualPlural
Nominativeviṭiḥ viṭī viṭayaḥ
Vocativeviṭe viṭī viṭayaḥ
Accusativeviṭim viṭī viṭīḥ
Instrumentalviṭyā viṭibhyām viṭibhiḥ
Dativeviṭyai viṭaye viṭibhyām viṭibhyaḥ
Ablativeviṭyāḥ viṭeḥ viṭibhyām viṭibhyaḥ
Genitiveviṭyāḥ viṭeḥ viṭyoḥ viṭīnām
Locativeviṭyām viṭau viṭyoḥ viṭiṣu

Compound viṭi -

Adverb -viṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria