Declension table of ?viṭhaṅkā

Deva

FeminineSingularDualPlural
Nominativeviṭhaṅkā viṭhaṅke viṭhaṅkāḥ
Vocativeviṭhaṅke viṭhaṅke viṭhaṅkāḥ
Accusativeviṭhaṅkām viṭhaṅke viṭhaṅkāḥ
Instrumentalviṭhaṅkayā viṭhaṅkābhyām viṭhaṅkābhiḥ
Dativeviṭhaṅkāyai viṭhaṅkābhyām viṭhaṅkābhyaḥ
Ablativeviṭhaṅkāyāḥ viṭhaṅkābhyām viṭhaṅkābhyaḥ
Genitiveviṭhaṅkāyāḥ viṭhaṅkayoḥ viṭhaṅkānām
Locativeviṭhaṅkāyām viṭhaṅkayoḥ viṭhaṅkāsu

Adverb -viṭhaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria