Declension table of ?viṭapimṛga

Deva

MasculineSingularDualPlural
Nominativeviṭapimṛgaḥ viṭapimṛgau viṭapimṛgāḥ
Vocativeviṭapimṛga viṭapimṛgau viṭapimṛgāḥ
Accusativeviṭapimṛgam viṭapimṛgau viṭapimṛgān
Instrumentalviṭapimṛgeṇa viṭapimṛgābhyām viṭapimṛgaiḥ viṭapimṛgebhiḥ
Dativeviṭapimṛgāya viṭapimṛgābhyām viṭapimṛgebhyaḥ
Ablativeviṭapimṛgāt viṭapimṛgābhyām viṭapimṛgebhyaḥ
Genitiveviṭapimṛgasya viṭapimṛgayoḥ viṭapimṛgāṇām
Locativeviṭapimṛge viṭapimṛgayoḥ viṭapimṛgeṣu

Compound viṭapimṛga -

Adverb -viṭapimṛgam -viṭapimṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria