Declension table of ?viṭapaka

Deva

MasculineSingularDualPlural
Nominativeviṭapakaḥ viṭapakau viṭapakāḥ
Vocativeviṭapaka viṭapakau viṭapakāḥ
Accusativeviṭapakam viṭapakau viṭapakān
Instrumentalviṭapakena viṭapakābhyām viṭapakaiḥ viṭapakebhiḥ
Dativeviṭapakāya viṭapakābhyām viṭapakebhyaḥ
Ablativeviṭapakāt viṭapakābhyām viṭapakebhyaḥ
Genitiveviṭapakasya viṭapakayoḥ viṭapakānām
Locativeviṭapake viṭapakayoḥ viṭapakeṣu

Compound viṭapaka -

Adverb -viṭapakam -viṭapakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria