Declension table of ?viṭamākṣika

Deva

NeuterSingularDualPlural
Nominativeviṭamākṣikam viṭamākṣike viṭamākṣikāṇi
Vocativeviṭamākṣika viṭamākṣike viṭamākṣikāṇi
Accusativeviṭamākṣikam viṭamākṣike viṭamākṣikāṇi
Instrumentalviṭamākṣikeṇa viṭamākṣikābhyām viṭamākṣikaiḥ
Dativeviṭamākṣikāya viṭamākṣikābhyām viṭamākṣikebhyaḥ
Ablativeviṭamākṣikāt viṭamākṣikābhyām viṭamākṣikebhyaḥ
Genitiveviṭamākṣikasya viṭamākṣikayoḥ viṭamākṣikāṇām
Locativeviṭamākṣike viṭamākṣikayoḥ viṭamākṣikeṣu

Compound viṭamākṣika -

Adverb -viṭamākṣikam -viṭamākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria