Declension table of ?viṭaka

Deva

MasculineSingularDualPlural
Nominativeviṭakaḥ viṭakau viṭakāḥ
Vocativeviṭaka viṭakau viṭakāḥ
Accusativeviṭakam viṭakau viṭakān
Instrumentalviṭakena viṭakābhyām viṭakaiḥ viṭakebhiḥ
Dativeviṭakāya viṭakābhyām viṭakebhyaḥ
Ablativeviṭakāt viṭakābhyām viṭakebhyaḥ
Genitiveviṭakasya viṭakayoḥ viṭakānām
Locativeviṭake viṭakayoḥ viṭakeṣu

Compound viṭaka -

Adverb -viṭakam -viṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria