Declension table of ?viṭaṅkita

Deva

NeuterSingularDualPlural
Nominativeviṭaṅkitam viṭaṅkite viṭaṅkitāni
Vocativeviṭaṅkita viṭaṅkite viṭaṅkitāni
Accusativeviṭaṅkitam viṭaṅkite viṭaṅkitāni
Instrumentalviṭaṅkitena viṭaṅkitābhyām viṭaṅkitaiḥ
Dativeviṭaṅkitāya viṭaṅkitābhyām viṭaṅkitebhyaḥ
Ablativeviṭaṅkitāt viṭaṅkitābhyām viṭaṅkitebhyaḥ
Genitiveviṭaṅkitasya viṭaṅkitayoḥ viṭaṅkitānām
Locativeviṭaṅkite viṭaṅkitayoḥ viṭaṅkiteṣu

Compound viṭaṅkita -

Adverb -viṭaṅkitam -viṭaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria