Declension table of ?viṭabhūta

Deva

MasculineSingularDualPlural
Nominativeviṭabhūtaḥ viṭabhūtau viṭabhūtāḥ
Vocativeviṭabhūta viṭabhūtau viṭabhūtāḥ
Accusativeviṭabhūtam viṭabhūtau viṭabhūtān
Instrumentalviṭabhūtena viṭabhūtābhyām viṭabhūtaiḥ viṭabhūtebhiḥ
Dativeviṭabhūtāya viṭabhūtābhyām viṭabhūtebhyaḥ
Ablativeviṭabhūtāt viṭabhūtābhyām viṭabhūtebhyaḥ
Genitiveviṭabhūtasya viṭabhūtayoḥ viṭabhūtānām
Locativeviṭabhūte viṭabhūtayoḥ viṭabhūteṣu

Compound viṭabhūta -

Adverb -viṭabhūtam -viṭabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria