Declension table of ?viṭāśraya

Deva

MasculineSingularDualPlural
Nominativeviṭāśrayaḥ viṭāśrayau viṭāśrayāḥ
Vocativeviṭāśraya viṭāśrayau viṭāśrayāḥ
Accusativeviṭāśrayam viṭāśrayau viṭāśrayān
Instrumentalviṭāśrayeṇa viṭāśrayābhyām viṭāśrayaiḥ viṭāśrayebhiḥ
Dativeviṭāśrayāya viṭāśrayābhyām viṭāśrayebhyaḥ
Ablativeviṭāśrayāt viṭāśrayābhyām viṭāśrayebhyaḥ
Genitiveviṭāśrayasya viṭāśrayayoḥ viṭāśrayāṇām
Locativeviṭāśraye viṭāśrayayoḥ viṭāśrayeṣu

Compound viṭāśraya -

Adverb -viṭāśrayam -viṭāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria