Declension table of ?viṭāṭikā

Deva

FeminineSingularDualPlural
Nominativeviṭāṭikā viṭāṭike viṭāṭikāḥ
Vocativeviṭāṭike viṭāṭike viṭāṭikāḥ
Accusativeviṭāṭikām viṭāṭike viṭāṭikāḥ
Instrumentalviṭāṭikayā viṭāṭikābhyām viṭāṭikābhiḥ
Dativeviṭāṭikāyai viṭāṭikābhyām viṭāṭikābhyaḥ
Ablativeviṭāṭikāyāḥ viṭāṭikābhyām viṭāṭikābhyaḥ
Genitiveviṭāṭikāyāḥ viṭāṭikayoḥ viṭāṭikānām
Locativeviṭāṭikāyām viṭāṭikayoḥ viṭāṭikāsu

Adverb -viṭāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria